| Singular | Dual | Plural |
Nominativo |
भयत्रस्ता
bhayatrastā
|
भयत्रस्ते
bhayatraste
|
भयत्रस्ताः
bhayatrastāḥ
|
Vocativo |
भयत्रस्ते
bhayatraste
|
भयत्रस्ते
bhayatraste
|
भयत्रस्ताः
bhayatrastāḥ
|
Acusativo |
भयत्रस्ताम्
bhayatrastām
|
भयत्रस्ते
bhayatraste
|
भयत्रस्ताः
bhayatrastāḥ
|
Instrumental |
भयत्रस्तया
bhayatrastayā
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्ताभिः
bhayatrastābhiḥ
|
Dativo |
भयत्रस्तायै
bhayatrastāyai
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्ताभ्यः
bhayatrastābhyaḥ
|
Ablativo |
भयत्रस्तायाः
bhayatrastāyāḥ
|
भयत्रस्ताभ्याम्
bhayatrastābhyām
|
भयत्रस्ताभ्यः
bhayatrastābhyaḥ
|
Genitivo |
भयत्रस्तायाः
bhayatrastāyāḥ
|
भयत्रस्तयोः
bhayatrastayoḥ
|
भयत्रस्तानाम्
bhayatrastānām
|
Locativo |
भयत्रस्तायाम्
bhayatrastāyām
|
भयत्रस्तयोः
bhayatrastayoḥ
|
भयत्रस्तासु
bhayatrastāsu
|