| Singular | Dual | Plural |
Nominative |
भयत्राता
bhayatrātā
|
भयत्रातारौ
bhayatrātārau
|
भयत्रातारः
bhayatrātāraḥ
|
Vocative |
भयत्रातः
bhayatrātaḥ
|
भयत्रातारौ
bhayatrātārau
|
भयत्रातारः
bhayatrātāraḥ
|
Accusative |
भयत्रातारम्
bhayatrātāram
|
भयत्रातारौ
bhayatrātārau
|
भयत्रातॄन्
bhayatrātṝn
|
Instrumental |
भयत्रात्रा
bhayatrātrā
|
भयत्रातृभ्याम्
bhayatrātṛbhyām
|
भयत्रातृभिः
bhayatrātṛbhiḥ
|
Dative |
भयत्रात्रे
bhayatrātre
|
भयत्रातृभ्याम्
bhayatrātṛbhyām
|
भयत्रातृभ्यः
bhayatrātṛbhyaḥ
|
Ablative |
भयत्रातुः
bhayatrātuḥ
|
भयत्रातृभ्याम्
bhayatrātṛbhyām
|
भयत्रातृभ्यः
bhayatrātṛbhyaḥ
|
Genitive |
भयत्रातुः
bhayatrātuḥ
|
भयत्रात्रोः
bhayatrātroḥ
|
भयत्रातॄणाम्
bhayatrātṝṇām
|
Locative |
भयत्रातरि
bhayatrātari
|
भयत्रात्रोः
bhayatrātroḥ
|
भयत्रातृषु
bhayatrātṛṣu
|