Sanskrit tools

Sanskrit declension


Declension of भयत्रातृ bhayatrātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative भयत्राता bhayatrātā
भयत्रातारौ bhayatrātārau
भयत्रातारः bhayatrātāraḥ
Vocative भयत्रातः bhayatrātaḥ
भयत्रातारौ bhayatrātārau
भयत्रातारः bhayatrātāraḥ
Accusative भयत्रातारम् bhayatrātāram
भयत्रातारौ bhayatrātārau
भयत्रातॄन् bhayatrātṝn
Instrumental भयत्रात्रा bhayatrātrā
भयत्रातृभ्याम् bhayatrātṛbhyām
भयत्रातृभिः bhayatrātṛbhiḥ
Dative भयत्रात्रे bhayatrātre
भयत्रातृभ्याम् bhayatrātṛbhyām
भयत्रातृभ्यः bhayatrātṛbhyaḥ
Ablative भयत्रातुः bhayatrātuḥ
भयत्रातृभ्याम् bhayatrātṛbhyām
भयत्रातृभ्यः bhayatrātṛbhyaḥ
Genitive भयत्रातुः bhayatrātuḥ
भयत्रात्रोः bhayatrātroḥ
भयत्रातॄणाम् bhayatrātṝṇām
Locative भयत्रातरि bhayatrātari
भयत्रात्रोः bhayatrātroḥ
भयत्रातृषु bhayatrātṛṣu