| Singular | Dual | Plural |
Nominativo |
भयत्राता
bhayatrātā
|
भयत्रातारौ
bhayatrātārau
|
भयत्रातारः
bhayatrātāraḥ
|
Vocativo |
भयत्रातः
bhayatrātaḥ
|
भयत्रातारौ
bhayatrātārau
|
भयत्रातारः
bhayatrātāraḥ
|
Acusativo |
भयत्रातारम्
bhayatrātāram
|
भयत्रातारौ
bhayatrātārau
|
भयत्रातॄन्
bhayatrātṝn
|
Instrumental |
भयत्रात्रा
bhayatrātrā
|
भयत्रातृभ्याम्
bhayatrātṛbhyām
|
भयत्रातृभिः
bhayatrātṛbhiḥ
|
Dativo |
भयत्रात्रे
bhayatrātre
|
भयत्रातृभ्याम्
bhayatrātṛbhyām
|
भयत्रातृभ्यः
bhayatrātṛbhyaḥ
|
Ablativo |
भयत्रातुः
bhayatrātuḥ
|
भयत्रातृभ्याम्
bhayatrātṛbhyām
|
भयत्रातृभ्यः
bhayatrātṛbhyaḥ
|
Genitivo |
भयत्रातुः
bhayatrātuḥ
|
भयत्रात्रोः
bhayatrātroḥ
|
भयत्रातॄणाम्
bhayatrātṝṇām
|
Locativo |
भयत्रातरि
bhayatrātari
|
भयत्रात्रोः
bhayatrātroḥ
|
भयत्रातृषु
bhayatrātṛṣu
|