Sanskrit tools

Sanskrit declension


Declension of भयदा bhayadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयदा bhayadā
भयदे bhayade
भयदाः bhayadāḥ
Vocative भयदे bhayade
भयदे bhayade
भयदाः bhayadāḥ
Accusative भयदाम् bhayadām
भयदे bhayade
भयदाः bhayadāḥ
Instrumental भयदया bhayadayā
भयदाभ्याम् bhayadābhyām
भयदाभिः bhayadābhiḥ
Dative भयदायै bhayadāyai
भयदाभ्याम् bhayadābhyām
भयदाभ्यः bhayadābhyaḥ
Ablative भयदायाः bhayadāyāḥ
भयदाभ्याम् bhayadābhyām
भयदाभ्यः bhayadābhyaḥ
Genitive भयदायाः bhayadāyāḥ
भयदयोः bhayadayoḥ
भयदानाम् bhayadānām
Locative भयदायाम् bhayadāyām
भयदयोः bhayadayoḥ
भयदासु bhayadāsu