Singular | Dual | Plural | |
Nominativo |
भयदा
bhayadā |
भयदे
bhayade |
भयदाः
bhayadāḥ |
Vocativo |
भयदे
bhayade |
भयदे
bhayade |
भयदाः
bhayadāḥ |
Acusativo |
भयदाम्
bhayadām |
भयदे
bhayade |
भयदाः
bhayadāḥ |
Instrumental |
भयदया
bhayadayā |
भयदाभ्याम्
bhayadābhyām |
भयदाभिः
bhayadābhiḥ |
Dativo |
भयदायै
bhayadāyai |
भयदाभ्याम्
bhayadābhyām |
भयदाभ्यः
bhayadābhyaḥ |
Ablativo |
भयदायाः
bhayadāyāḥ |
भयदाभ्याम्
bhayadābhyām |
भयदाभ्यः
bhayadābhyaḥ |
Genitivo |
भयदायाः
bhayadāyāḥ |
भयदयोः
bhayadayoḥ |
भयदानाम्
bhayadānām |
Locativo |
भयदायाम्
bhayadāyām |
भयदयोः
bhayadayoḥ |
भयदासु
bhayadāsu |