Singular | Dual | Plural | |
Nominative |
भयदम्
bhayadam |
भयदे
bhayade |
भयदानि
bhayadāni |
Vocative |
भयद
bhayada |
भयदे
bhayade |
भयदानि
bhayadāni |
Accusative |
भयदम्
bhayadam |
भयदे
bhayade |
भयदानि
bhayadāni |
Instrumental |
भयदेन
bhayadena |
भयदाभ्याम्
bhayadābhyām |
भयदैः
bhayadaiḥ |
Dative |
भयदाय
bhayadāya |
भयदाभ्याम्
bhayadābhyām |
भयदेभ्यः
bhayadebhyaḥ |
Ablative |
भयदात्
bhayadāt |
भयदाभ्याम्
bhayadābhyām |
भयदेभ्यः
bhayadebhyaḥ |
Genitive |
भयदस्य
bhayadasya |
भयदयोः
bhayadayoḥ |
भयदानाम्
bhayadānām |
Locative |
भयदे
bhayade |
भयदयोः
bhayadayoḥ |
भयदेषु
bhayadeṣu |