Singular | Dual | Plural | |
Nominativo |
भयदम्
bhayadam |
भयदे
bhayade |
भयदानि
bhayadāni |
Vocativo |
भयद
bhayada |
भयदे
bhayade |
भयदानि
bhayadāni |
Acusativo |
भयदम्
bhayadam |
भयदे
bhayade |
भयदानि
bhayadāni |
Instrumental |
भयदेन
bhayadena |
भयदाभ्याम्
bhayadābhyām |
भयदैः
bhayadaiḥ |
Dativo |
भयदाय
bhayadāya |
भयदाभ्याम्
bhayadābhyām |
भयदेभ्यः
bhayadebhyaḥ |
Ablativo |
भयदात्
bhayadāt |
भयदाभ्याम्
bhayadābhyām |
भयदेभ्यः
bhayadebhyaḥ |
Genitivo |
भयदस्य
bhayadasya |
भयदयोः
bhayadayoḥ |
भयदानाम्
bhayadānām |
Locativo |
भयदे
bhayade |
भयदयोः
bhayadayoḥ |
भयदेषु
bhayadeṣu |