Singular | Dual | Plural | |
Nominative |
भयदानम्
bhayadānam |
भयदाने
bhayadāne |
भयदानानि
bhayadānāni |
Vocative |
भयदान
bhayadāna |
भयदाने
bhayadāne |
भयदानानि
bhayadānāni |
Accusative |
भयदानम्
bhayadānam |
भयदाने
bhayadāne |
भयदानानि
bhayadānāni |
Instrumental |
भयदानेन
bhayadānena |
भयदानाभ्याम्
bhayadānābhyām |
भयदानैः
bhayadānaiḥ |
Dative |
भयदानाय
bhayadānāya |
भयदानाभ्याम्
bhayadānābhyām |
भयदानेभ्यः
bhayadānebhyaḥ |
Ablative |
भयदानात्
bhayadānāt |
भयदानाभ्याम्
bhayadānābhyām |
भयदानेभ्यः
bhayadānebhyaḥ |
Genitive |
भयदानस्य
bhayadānasya |
भयदानयोः
bhayadānayoḥ |
भयदानानाम्
bhayadānānām |
Locative |
भयदाने
bhayadāne |
भयदानयोः
bhayadānayoḥ |
भयदानेषु
bhayadāneṣu |