Sanskrit tools

Sanskrit declension


Declension of भयदान bhayadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयदानम् bhayadānam
भयदाने bhayadāne
भयदानानि bhayadānāni
Vocative भयदान bhayadāna
भयदाने bhayadāne
भयदानानि bhayadānāni
Accusative भयदानम् bhayadānam
भयदाने bhayadāne
भयदानानि bhayadānāni
Instrumental भयदानेन bhayadānena
भयदानाभ्याम् bhayadānābhyām
भयदानैः bhayadānaiḥ
Dative भयदानाय bhayadānāya
भयदानाभ्याम् bhayadānābhyām
भयदानेभ्यः bhayadānebhyaḥ
Ablative भयदानात् bhayadānāt
भयदानाभ्याम् bhayadānābhyām
भयदानेभ्यः bhayadānebhyaḥ
Genitive भयदानस्य bhayadānasya
भयदानयोः bhayadānayoḥ
भयदानानाम् bhayadānānām
Locative भयदाने bhayadāne
भयदानयोः bhayadānayoḥ
भयदानेषु bhayadāneṣu