Singular | Dual | Plural | |
Nominativo |
भयदानम्
bhayadānam |
भयदाने
bhayadāne |
भयदानानि
bhayadānāni |
Vocativo |
भयदान
bhayadāna |
भयदाने
bhayadāne |
भयदानानि
bhayadānāni |
Acusativo |
भयदानम्
bhayadānam |
भयदाने
bhayadāne |
भयदानानि
bhayadānāni |
Instrumental |
भयदानेन
bhayadānena |
भयदानाभ्याम्
bhayadānābhyām |
भयदानैः
bhayadānaiḥ |
Dativo |
भयदानाय
bhayadānāya |
भयदानाभ्याम्
bhayadānābhyām |
भयदानेभ्यः
bhayadānebhyaḥ |
Ablativo |
भयदानात्
bhayadānāt |
भयदानाभ्याम्
bhayadānābhyām |
भयदानेभ्यः
bhayadānebhyaḥ |
Genitivo |
भयदानस्य
bhayadānasya |
भयदानयोः
bhayadānayoḥ |
भयदानानाम्
bhayadānānām |
Locativo |
भयदाने
bhayadāne |
भयदानयोः
bhayadānayoḥ |
भयदानेषु
bhayadāneṣu |