Sanskrit tools

Sanskrit declension


Declension of भयदाया bhayadāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयदाया bhayadāyā
भयदाये bhayadāye
भयदायाः bhayadāyāḥ
Vocative भयदाये bhayadāye
भयदाये bhayadāye
भयदायाः bhayadāyāḥ
Accusative भयदायाम् bhayadāyām
भयदाये bhayadāye
भयदायाः bhayadāyāḥ
Instrumental भयदायया bhayadāyayā
भयदायाभ्याम् bhayadāyābhyām
भयदायाभिः bhayadāyābhiḥ
Dative भयदायायै bhayadāyāyai
भयदायाभ्याम् bhayadāyābhyām
भयदायाभ्यः bhayadāyābhyaḥ
Ablative भयदायायाः bhayadāyāyāḥ
भयदायाभ्याम् bhayadāyābhyām
भयदायाभ्यः bhayadāyābhyaḥ
Genitive भयदायायाः bhayadāyāyāḥ
भयदाययोः bhayadāyayoḥ
भयदायानाम् bhayadāyānām
Locative भयदायायाम् bhayadāyāyām
भयदाययोः bhayadāyayoḥ
भयदायासु bhayadāyāsu