Singular | Dual | Plural | |
Nominative |
भयदाया
bhayadāyā |
भयदाये
bhayadāye |
भयदायाः
bhayadāyāḥ |
Vocative |
भयदाये
bhayadāye |
भयदाये
bhayadāye |
भयदायाः
bhayadāyāḥ |
Accusative |
भयदायाम्
bhayadāyām |
भयदाये
bhayadāye |
भयदायाः
bhayadāyāḥ |
Instrumental |
भयदायया
bhayadāyayā |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायाभिः
bhayadāyābhiḥ |
Dative |
भयदायायै
bhayadāyāyai |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायाभ्यः
bhayadāyābhyaḥ |
Ablative |
भयदायायाः
bhayadāyāyāḥ |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायाभ्यः
bhayadāyābhyaḥ |
Genitive |
भयदायायाः
bhayadāyāyāḥ |
भयदाययोः
bhayadāyayoḥ |
भयदायानाम्
bhayadāyānām |
Locative |
भयदायायाम्
bhayadāyāyām |
भयदाययोः
bhayadāyayoḥ |
भयदायासु
bhayadāyāsu |