Singular | Dual | Plural | |
Nominativo |
भयदाया
bhayadāyā |
भयदाये
bhayadāye |
भयदायाः
bhayadāyāḥ |
Vocativo |
भयदाये
bhayadāye |
भयदाये
bhayadāye |
भयदायाः
bhayadāyāḥ |
Acusativo |
भयदायाम्
bhayadāyām |
भयदाये
bhayadāye |
भयदायाः
bhayadāyāḥ |
Instrumental |
भयदायया
bhayadāyayā |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायाभिः
bhayadāyābhiḥ |
Dativo |
भयदायायै
bhayadāyāyai |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायाभ्यः
bhayadāyābhyaḥ |
Ablativo |
भयदायायाः
bhayadāyāyāḥ |
भयदायाभ्याम्
bhayadāyābhyām |
भयदायाभ्यः
bhayadāyābhyaḥ |
Genitivo |
भयदायायाः
bhayadāyāyāḥ |
भयदाययोः
bhayadāyayoḥ |
भयदायानाम्
bhayadāyānām |
Locativo |
भयदायायाम्
bhayadāyāyām |
भयदाययोः
bhayadāyayoḥ |
भयदायासु
bhayadāyāsu |