Sanskrit tools

Sanskrit declension


Declension of भयदायिन् bhayadāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भयदायी bhayadāyī
भयदायिनौ bhayadāyinau
भयदायिनः bhayadāyinaḥ
Vocative भयदायिन् bhayadāyin
भयदायिनौ bhayadāyinau
भयदायिनः bhayadāyinaḥ
Accusative भयदायिनम् bhayadāyinam
भयदायिनौ bhayadāyinau
भयदायिनः bhayadāyinaḥ
Instrumental भयदायिना bhayadāyinā
भयदायिभ्याम् bhayadāyibhyām
भयदायिभिः bhayadāyibhiḥ
Dative भयदायिने bhayadāyine
भयदायिभ्याम् bhayadāyibhyām
भयदायिभ्यः bhayadāyibhyaḥ
Ablative भयदायिनः bhayadāyinaḥ
भयदायिभ्याम् bhayadāyibhyām
भयदायिभ्यः bhayadāyibhyaḥ
Genitive भयदायिनः bhayadāyinaḥ
भयदायिनोः bhayadāyinoḥ
भयदायिनाम् bhayadāyinām
Locative भयदायिनि bhayadāyini
भयदायिनोः bhayadāyinoḥ
भयदायिषु bhayadāyiṣu