| Singular | Dual | Plural |
Nominativo |
भयदायी
bhayadāyī
|
भयदायिनौ
bhayadāyinau
|
भयदायिनः
bhayadāyinaḥ
|
Vocativo |
भयदायिन्
bhayadāyin
|
भयदायिनौ
bhayadāyinau
|
भयदायिनः
bhayadāyinaḥ
|
Acusativo |
भयदायिनम्
bhayadāyinam
|
भयदायिनौ
bhayadāyinau
|
भयदायिनः
bhayadāyinaḥ
|
Instrumental |
भयदायिना
bhayadāyinā
|
भयदायिभ्याम्
bhayadāyibhyām
|
भयदायिभिः
bhayadāyibhiḥ
|
Dativo |
भयदायिने
bhayadāyine
|
भयदायिभ्याम्
bhayadāyibhyām
|
भयदायिभ्यः
bhayadāyibhyaḥ
|
Ablativo |
भयदायिनः
bhayadāyinaḥ
|
भयदायिभ्याम्
bhayadāyibhyām
|
भयदायिभ्यः
bhayadāyibhyaḥ
|
Genitivo |
भयदायिनः
bhayadāyinaḥ
|
भयदायिनोः
bhayadāyinoḥ
|
भयदायिनाम्
bhayadāyinām
|
Locativo |
भयदायिनि
bhayadāyini
|
भयदायिनोः
bhayadāyinoḥ
|
भयदायिषु
bhayadāyiṣu
|