Sanskrit tools

Sanskrit declension


Declension of भयदायिन् bhayadāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भयदायि bhayadāyi
भयदायिनी bhayadāyinī
भयदायीनि bhayadāyīni
Vocative भयदायि bhayadāyi
भयदायिन् bhayadāyin
भयदायिनी bhayadāyinī
भयदायीनि bhayadāyīni
Accusative भयदायि bhayadāyi
भयदायिनी bhayadāyinī
भयदायीनि bhayadāyīni
Instrumental भयदायिना bhayadāyinā
भयदायिभ्याम् bhayadāyibhyām
भयदायिभिः bhayadāyibhiḥ
Dative भयदायिने bhayadāyine
भयदायिभ्याम् bhayadāyibhyām
भयदायिभ्यः bhayadāyibhyaḥ
Ablative भयदायिनः bhayadāyinaḥ
भयदायिभ्याम् bhayadāyibhyām
भयदायिभ्यः bhayadāyibhyaḥ
Genitive भयदायिनः bhayadāyinaḥ
भयदायिनोः bhayadāyinoḥ
भयदायिनाम् bhayadāyinām
Locative भयदायिनि bhayadāyini
भयदायिनोः bhayadāyinoḥ
भयदायिषु bhayadāyiṣu