Singular | Dual | Plural | |
Nominative |
भयदायि
bhayadāyi |
भयदायिनी
bhayadāyinī |
भयदायीनि
bhayadāyīni |
Vocative |
भयदायि
bhayadāyi भयदायिन् bhayadāyin |
भयदायिनी
bhayadāyinī |
भयदायीनि
bhayadāyīni |
Accusative |
भयदायि
bhayadāyi |
भयदायिनी
bhayadāyinī |
भयदायीनि
bhayadāyīni |
Instrumental |
भयदायिना
bhayadāyinā |
भयदायिभ्याम्
bhayadāyibhyām |
भयदायिभिः
bhayadāyibhiḥ |
Dative |
भयदायिने
bhayadāyine |
भयदायिभ्याम्
bhayadāyibhyām |
भयदायिभ्यः
bhayadāyibhyaḥ |
Ablative |
भयदायिनः
bhayadāyinaḥ |
भयदायिभ्याम्
bhayadāyibhyām |
भयदायिभ्यः
bhayadāyibhyaḥ |
Genitive |
भयदायिनः
bhayadāyinaḥ |
भयदायिनोः
bhayadāyinoḥ |
भयदायिनाम्
bhayadāyinām |
Locative |
भयदायिनि
bhayadāyini |
भयदायिनोः
bhayadāyinoḥ |
भयदायिषु
bhayadāyiṣu |