Singular | Dual | Plural | |
Nominativo |
भयदायि
bhayadāyi |
भयदायिनी
bhayadāyinī |
भयदायीनि
bhayadāyīni |
Vocativo |
भयदायि
bhayadāyi भयदायिन् bhayadāyin |
भयदायिनी
bhayadāyinī |
भयदायीनि
bhayadāyīni |
Acusativo |
भयदायि
bhayadāyi |
भयदायिनी
bhayadāyinī |
भयदायीनि
bhayadāyīni |
Instrumental |
भयदायिना
bhayadāyinā |
भयदायिभ्याम्
bhayadāyibhyām |
भयदायिभिः
bhayadāyibhiḥ |
Dativo |
भयदायिने
bhayadāyine |
भयदायिभ्याम्
bhayadāyibhyām |
भयदायिभ्यः
bhayadāyibhyaḥ |
Ablativo |
भयदायिनः
bhayadāyinaḥ |
भयदायिभ्याम्
bhayadāyibhyām |
भयदायिभ्यः
bhayadāyibhyaḥ |
Genitivo |
भयदायिनः
bhayadāyinaḥ |
भयदायिनोः
bhayadāyinoḥ |
भयदायिनाम्
bhayadāyinām |
Locativo |
भयदायिनि
bhayadāyini |
भयदायिनोः
bhayadāyinoḥ |
भयदायिषु
bhayadāyiṣu |