Sanskrit tools

Sanskrit declension


Declension of भयद्रुता bhayadrutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयद्रुता bhayadrutā
भयद्रुते bhayadrute
भयद्रुताः bhayadrutāḥ
Vocative भयद्रुते bhayadrute
भयद्रुते bhayadrute
भयद्रुताः bhayadrutāḥ
Accusative भयद्रुताम् bhayadrutām
भयद्रुते bhayadrute
भयद्रुताः bhayadrutāḥ
Instrumental भयद्रुतया bhayadrutayā
भयद्रुताभ्याम् bhayadrutābhyām
भयद्रुताभिः bhayadrutābhiḥ
Dative भयद्रुतायै bhayadrutāyai
भयद्रुताभ्याम् bhayadrutābhyām
भयद्रुताभ्यः bhayadrutābhyaḥ
Ablative भयद्रुतायाः bhayadrutāyāḥ
भयद्रुताभ्याम् bhayadrutābhyām
भयद्रुताभ्यः bhayadrutābhyaḥ
Genitive भयद्रुतायाः bhayadrutāyāḥ
भयद्रुतयोः bhayadrutayoḥ
भयद्रुतानाम् bhayadrutānām
Locative भयद्रुतायाम् bhayadrutāyām
भयद्रुतयोः bhayadrutayoḥ
भयद्रुतासु bhayadrutāsu