| Singular | Dual | Plural |
Nominativo |
भयद्रुता
bhayadrutā
|
भयद्रुते
bhayadrute
|
भयद्रुताः
bhayadrutāḥ
|
Vocativo |
भयद्रुते
bhayadrute
|
भयद्रुते
bhayadrute
|
भयद्रुताः
bhayadrutāḥ
|
Acusativo |
भयद्रुताम्
bhayadrutām
|
भयद्रुते
bhayadrute
|
भयद्रुताः
bhayadrutāḥ
|
Instrumental |
भयद्रुतया
bhayadrutayā
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुताभिः
bhayadrutābhiḥ
|
Dativo |
भयद्रुतायै
bhayadrutāyai
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुताभ्यः
bhayadrutābhyaḥ
|
Ablativo |
भयद्रुतायाः
bhayadrutāyāḥ
|
भयद्रुताभ्याम्
bhayadrutābhyām
|
भयद्रुताभ्यः
bhayadrutābhyaḥ
|
Genitivo |
भयद्रुतायाः
bhayadrutāyāḥ
|
भयद्रुतयोः
bhayadrutayoḥ
|
भयद्रुतानाम्
bhayadrutānām
|
Locativo |
भयद्रुतायाम्
bhayadrutāyām
|
भयद्रुतयोः
bhayadrutayoḥ
|
भयद्रुतासु
bhayadrutāsu
|