Sanskrit tools

Sanskrit declension


Declension of भयधन bhayadhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयधनः bhayadhanaḥ
भयधनौ bhayadhanau
भयधनाः bhayadhanāḥ
Vocative भयधन bhayadhana
भयधनौ bhayadhanau
भयधनाः bhayadhanāḥ
Accusative भयधनम् bhayadhanam
भयधनौ bhayadhanau
भयधनान् bhayadhanān
Instrumental भयधनेन bhayadhanena
भयधनाभ्याम् bhayadhanābhyām
भयधनैः bhayadhanaiḥ
Dative भयधनाय bhayadhanāya
भयधनाभ्याम् bhayadhanābhyām
भयधनेभ्यः bhayadhanebhyaḥ
Ablative भयधनात् bhayadhanāt
भयधनाभ्याम् bhayadhanābhyām
भयधनेभ्यः bhayadhanebhyaḥ
Genitive भयधनस्य bhayadhanasya
भयधनयोः bhayadhanayoḥ
भयधनानाम् bhayadhanānām
Locative भयधने bhayadhane
भयधनयोः bhayadhanayoḥ
भयधनेषु bhayadhaneṣu