Singular | Dual | Plural | |
Nominativo |
भयधनः
bhayadhanaḥ |
भयधनौ
bhayadhanau |
भयधनाः
bhayadhanāḥ |
Vocativo |
भयधन
bhayadhana |
भयधनौ
bhayadhanau |
भयधनाः
bhayadhanāḥ |
Acusativo |
भयधनम्
bhayadhanam |
भयधनौ
bhayadhanau |
भयधनान्
bhayadhanān |
Instrumental |
भयधनेन
bhayadhanena |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनैः
bhayadhanaiḥ |
Dativo |
भयधनाय
bhayadhanāya |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनेभ्यः
bhayadhanebhyaḥ |
Ablativo |
भयधनात्
bhayadhanāt |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनेभ्यः
bhayadhanebhyaḥ |
Genitivo |
भयधनस्य
bhayadhanasya |
भयधनयोः
bhayadhanayoḥ |
भयधनानाम्
bhayadhanānām |
Locativo |
भयधने
bhayadhane |
भयधनयोः
bhayadhanayoḥ |
भयधनेषु
bhayadhaneṣu |