Singular | Dual | Plural | |
Nominative |
भयधना
bhayadhanā |
भयधने
bhayadhane |
भयधनाः
bhayadhanāḥ |
Vocative |
भयधने
bhayadhane |
भयधने
bhayadhane |
भयधनाः
bhayadhanāḥ |
Accusative |
भयधनाम्
bhayadhanām |
भयधने
bhayadhane |
भयधनाः
bhayadhanāḥ |
Instrumental |
भयधनया
bhayadhanayā |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनाभिः
bhayadhanābhiḥ |
Dative |
भयधनायै
bhayadhanāyai |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनाभ्यः
bhayadhanābhyaḥ |
Ablative |
भयधनायाः
bhayadhanāyāḥ |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनाभ्यः
bhayadhanābhyaḥ |
Genitive |
भयधनायाः
bhayadhanāyāḥ |
भयधनयोः
bhayadhanayoḥ |
भयधनानाम्
bhayadhanānām |
Locative |
भयधनायाम्
bhayadhanāyām |
भयधनयोः
bhayadhanayoḥ |
भयधनासु
bhayadhanāsu |