Sanskrit tools

Sanskrit declension


Declension of भयधना bhayadhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयधना bhayadhanā
भयधने bhayadhane
भयधनाः bhayadhanāḥ
Vocative भयधने bhayadhane
भयधने bhayadhane
भयधनाः bhayadhanāḥ
Accusative भयधनाम् bhayadhanām
भयधने bhayadhane
भयधनाः bhayadhanāḥ
Instrumental भयधनया bhayadhanayā
भयधनाभ्याम् bhayadhanābhyām
भयधनाभिः bhayadhanābhiḥ
Dative भयधनायै bhayadhanāyai
भयधनाभ्याम् bhayadhanābhyām
भयधनाभ्यः bhayadhanābhyaḥ
Ablative भयधनायाः bhayadhanāyāḥ
भयधनाभ्याम् bhayadhanābhyām
भयधनाभ्यः bhayadhanābhyaḥ
Genitive भयधनायाः bhayadhanāyāḥ
भयधनयोः bhayadhanayoḥ
भयधनानाम् bhayadhanānām
Locative भयधनायाम् bhayadhanāyām
भयधनयोः bhayadhanayoḥ
भयधनासु bhayadhanāsu