Singular | Dual | Plural | |
Nominativo |
भयधना
bhayadhanā |
भयधने
bhayadhane |
भयधनाः
bhayadhanāḥ |
Vocativo |
भयधने
bhayadhane |
भयधने
bhayadhane |
भयधनाः
bhayadhanāḥ |
Acusativo |
भयधनाम्
bhayadhanām |
भयधने
bhayadhane |
भयधनाः
bhayadhanāḥ |
Instrumental |
भयधनया
bhayadhanayā |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनाभिः
bhayadhanābhiḥ |
Dativo |
भयधनायै
bhayadhanāyai |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनाभ्यः
bhayadhanābhyaḥ |
Ablativo |
भयधनायाः
bhayadhanāyāḥ |
भयधनाभ्याम्
bhayadhanābhyām |
भयधनाभ्यः
bhayadhanābhyaḥ |
Genitivo |
भयधनायाः
bhayadhanāyāḥ |
भयधनयोः
bhayadhanayoḥ |
भयधनानाम्
bhayadhanānām |
Locativo |
भयधनायाम्
bhayadhanāyām |
भयधनयोः
bhayadhanayoḥ |
भयधनासु
bhayadhanāsu |