| Singular | Dual | Plural |
Nominative |
भयनाशना
bhayanāśanā
|
भयनाशने
bhayanāśane
|
भयनाशनाः
bhayanāśanāḥ
|
Vocative |
भयनाशने
bhayanāśane
|
भयनाशने
bhayanāśane
|
भयनाशनाः
bhayanāśanāḥ
|
Accusative |
भयनाशनाम्
bhayanāśanām
|
भयनाशने
bhayanāśane
|
भयनाशनाः
bhayanāśanāḥ
|
Instrumental |
भयनाशनया
bhayanāśanayā
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनाभिः
bhayanāśanābhiḥ
|
Dative |
भयनाशनायै
bhayanāśanāyai
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनाभ्यः
bhayanāśanābhyaḥ
|
Ablative |
भयनाशनायाः
bhayanāśanāyāḥ
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनाभ्यः
bhayanāśanābhyaḥ
|
Genitive |
भयनाशनायाः
bhayanāśanāyāḥ
|
भयनाशनयोः
bhayanāśanayoḥ
|
भयनाशनानाम्
bhayanāśanānām
|
Locative |
भयनाशनायाम्
bhayanāśanāyām
|
भयनाशनयोः
bhayanāśanayoḥ
|
भयनाशनासु
bhayanāśanāsu
|