Sanskrit tools

Sanskrit declension


Declension of भयनाशना bhayanāśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयनाशना bhayanāśanā
भयनाशने bhayanāśane
भयनाशनाः bhayanāśanāḥ
Vocative भयनाशने bhayanāśane
भयनाशने bhayanāśane
भयनाशनाः bhayanāśanāḥ
Accusative भयनाशनाम् bhayanāśanām
भयनाशने bhayanāśane
भयनाशनाः bhayanāśanāḥ
Instrumental भयनाशनया bhayanāśanayā
भयनाशनाभ्याम् bhayanāśanābhyām
भयनाशनाभिः bhayanāśanābhiḥ
Dative भयनाशनायै bhayanāśanāyai
भयनाशनाभ्याम् bhayanāśanābhyām
भयनाशनाभ्यः bhayanāśanābhyaḥ
Ablative भयनाशनायाः bhayanāśanāyāḥ
भयनाशनाभ्याम् bhayanāśanābhyām
भयनाशनाभ्यः bhayanāśanābhyaḥ
Genitive भयनाशनायाः bhayanāśanāyāḥ
भयनाशनयोः bhayanāśanayoḥ
भयनाशनानाम् bhayanāśanānām
Locative भयनाशनायाम् bhayanāśanāyām
भयनाशनयोः bhayanāśanayoḥ
भयनाशनासु bhayanāśanāsu