| Singular | Dual | Plural |
Nominativo |
भयनाशना
bhayanāśanā
|
भयनाशने
bhayanāśane
|
भयनाशनाः
bhayanāśanāḥ
|
Vocativo |
भयनाशने
bhayanāśane
|
भयनाशने
bhayanāśane
|
भयनाशनाः
bhayanāśanāḥ
|
Acusativo |
भयनाशनाम्
bhayanāśanām
|
भयनाशने
bhayanāśane
|
भयनाशनाः
bhayanāśanāḥ
|
Instrumental |
भयनाशनया
bhayanāśanayā
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनाभिः
bhayanāśanābhiḥ
|
Dativo |
भयनाशनायै
bhayanāśanāyai
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनाभ्यः
bhayanāśanābhyaḥ
|
Ablativo |
भयनाशनायाः
bhayanāśanāyāḥ
|
भयनाशनाभ्याम्
bhayanāśanābhyām
|
भयनाशनाभ्यः
bhayanāśanābhyaḥ
|
Genitivo |
भयनाशनायाः
bhayanāśanāyāḥ
|
भयनाशनयोः
bhayanāśanayoḥ
|
भयनाशनानाम्
bhayanāśanānām
|
Locativo |
भयनाशनायाम्
bhayanāśanāyām
|
भयनाशनयोः
bhayanāśanayoḥ
|
भयनाशनासु
bhayanāśanāsu
|