Singular | Dual | Plural | |
Nominative |
भयनाशि
bhayanāśi |
भयनाशिनी
bhayanāśinī |
भयनाशीनि
bhayanāśīni |
Vocative |
भयनाशि
bhayanāśi भयनाशिन् bhayanāśin |
भयनाशिनी
bhayanāśinī |
भयनाशीनि
bhayanāśīni |
Accusative |
भयनाशि
bhayanāśi |
भयनाशिनी
bhayanāśinī |
भयनाशीनि
bhayanāśīni |
Instrumental |
भयनाशिना
bhayanāśinā |
भयनाशिभ्याम्
bhayanāśibhyām |
भयनाशिभिः
bhayanāśibhiḥ |
Dative |
भयनाशिने
bhayanāśine |
भयनाशिभ्याम्
bhayanāśibhyām |
भयनाशिभ्यः
bhayanāśibhyaḥ |
Ablative |
भयनाशिनः
bhayanāśinaḥ |
भयनाशिभ्याम्
bhayanāśibhyām |
भयनाशिभ्यः
bhayanāśibhyaḥ |
Genitive |
भयनाशिनः
bhayanāśinaḥ |
भयनाशिनोः
bhayanāśinoḥ |
भयनाशिनाम्
bhayanāśinām |
Locative |
भयनाशिनि
bhayanāśini |
भयनाशिनोः
bhayanāśinoḥ |
भयनाशिषु
bhayanāśiṣu |