Sanskrit tools

Sanskrit declension


Declension of भयनाशिन् bhayanāśin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भयनाशि bhayanāśi
भयनाशिनी bhayanāśinī
भयनाशीनि bhayanāśīni
Vocative भयनाशि bhayanāśi
भयनाशिन् bhayanāśin
भयनाशिनी bhayanāśinī
भयनाशीनि bhayanāśīni
Accusative भयनाशि bhayanāśi
भयनाशिनी bhayanāśinī
भयनाशीनि bhayanāśīni
Instrumental भयनाशिना bhayanāśinā
भयनाशिभ्याम् bhayanāśibhyām
भयनाशिभिः bhayanāśibhiḥ
Dative भयनाशिने bhayanāśine
भयनाशिभ्याम् bhayanāśibhyām
भयनाशिभ्यः bhayanāśibhyaḥ
Ablative भयनाशिनः bhayanāśinaḥ
भयनाशिभ्याम् bhayanāśibhyām
भयनाशिभ्यः bhayanāśibhyaḥ
Genitive भयनाशिनः bhayanāśinaḥ
भयनाशिनोः bhayanāśinoḥ
भयनाशिनाम् bhayanāśinām
Locative भयनाशिनि bhayanāśini
भयनाशिनोः bhayanāśinoḥ
भयनाशिषु bhayanāśiṣu