Singular | Dual | Plural | |
Nominativo |
भयनाशि
bhayanāśi |
भयनाशिनी
bhayanāśinī |
भयनाशीनि
bhayanāśīni |
Vocativo |
भयनाशि
bhayanāśi भयनाशिन् bhayanāśin |
भयनाशिनी
bhayanāśinī |
भयनाशीनि
bhayanāśīni |
Acusativo |
भयनाशि
bhayanāśi |
भयनाशिनी
bhayanāśinī |
भयनाशीनि
bhayanāśīni |
Instrumental |
भयनाशिना
bhayanāśinā |
भयनाशिभ्याम्
bhayanāśibhyām |
भयनाशिभिः
bhayanāśibhiḥ |
Dativo |
भयनाशिने
bhayanāśine |
भयनाशिभ्याम्
bhayanāśibhyām |
भयनाशिभ्यः
bhayanāśibhyaḥ |
Ablativo |
भयनाशिनः
bhayanāśinaḥ |
भयनाशिभ्याम्
bhayanāśibhyām |
भयनाशिभ्यः
bhayanāśibhyaḥ |
Genitivo |
भयनाशिनः
bhayanāśinaḥ |
भयनाशिनोः
bhayanāśinoḥ |
भयनाशिनाम्
bhayanāśinām |
Locativo |
भयनाशिनि
bhayanāśini |
भयनाशिनोः
bhayanāśinoḥ |
भयनाशिषु
bhayanāśiṣu |