Sanskrit tools

Sanskrit declension


Declension of भयनाशिनी bhayanāśinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भयनाशिनी bhayanāśinī
भयनाशिन्यौ bhayanāśinyau
भयनाशिन्यः bhayanāśinyaḥ
Vocative भयनाशिनि bhayanāśini
भयनाशिन्यौ bhayanāśinyau
भयनाशिन्यः bhayanāśinyaḥ
Accusative भयनाशिनीम् bhayanāśinīm
भयनाशिन्यौ bhayanāśinyau
भयनाशिनीः bhayanāśinīḥ
Instrumental भयनाशिन्या bhayanāśinyā
भयनाशिनीभ्याम् bhayanāśinībhyām
भयनाशिनीभिः bhayanāśinībhiḥ
Dative भयनाशिन्यै bhayanāśinyai
भयनाशिनीभ्याम् bhayanāśinībhyām
भयनाशिनीभ्यः bhayanāśinībhyaḥ
Ablative भयनाशिन्याः bhayanāśinyāḥ
भयनाशिनीभ्याम् bhayanāśinībhyām
भयनाशिनीभ्यः bhayanāśinībhyaḥ
Genitive भयनाशिन्याः bhayanāśinyāḥ
भयनाशिन्योः bhayanāśinyoḥ
भयनाशिनीनाम् bhayanāśinīnām
Locative भयनाशिन्याम् bhayanāśinyām
भयनाशिन्योः bhayanāśinyoḥ
भयनाशिनीषु bhayanāśinīṣu