Sanskrit tools

Sanskrit declension


Declension of भयनिमीलिताक्ष bhayanimīlitākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयनिमीलिताक्षः bhayanimīlitākṣaḥ
भयनिमीलिताक्षौ bhayanimīlitākṣau
भयनिमीलिताक्षाः bhayanimīlitākṣāḥ
Vocative भयनिमीलिताक्ष bhayanimīlitākṣa
भयनिमीलिताक्षौ bhayanimīlitākṣau
भयनिमीलिताक्षाः bhayanimīlitākṣāḥ
Accusative भयनिमीलिताक्षम् bhayanimīlitākṣam
भयनिमीलिताक्षौ bhayanimīlitākṣau
भयनिमीलिताक्षान् bhayanimīlitākṣān
Instrumental भयनिमीलिताक्षेण bhayanimīlitākṣeṇa
भयनिमीलिताक्षाभ्याम् bhayanimīlitākṣābhyām
भयनिमीलिताक्षैः bhayanimīlitākṣaiḥ
Dative भयनिमीलिताक्षाय bhayanimīlitākṣāya
भयनिमीलिताक्षाभ्याम् bhayanimīlitākṣābhyām
भयनिमीलिताक्षेभ्यः bhayanimīlitākṣebhyaḥ
Ablative भयनिमीलिताक्षात् bhayanimīlitākṣāt
भयनिमीलिताक्षाभ्याम् bhayanimīlitākṣābhyām
भयनिमीलिताक्षेभ्यः bhayanimīlitākṣebhyaḥ
Genitive भयनिमीलिताक्षस्य bhayanimīlitākṣasya
भयनिमीलिताक्षयोः bhayanimīlitākṣayoḥ
भयनिमीलिताक्षाणाम् bhayanimīlitākṣāṇām
Locative भयनिमीलिताक्षे bhayanimīlitākṣe
भयनिमीलिताक्षयोः bhayanimīlitākṣayoḥ
भयनिमीलिताक्षेषु bhayanimīlitākṣeṣu