| Singular | Dual | Plural |
Nominativo |
भयनिमीलिताक्षः
bhayanimīlitākṣaḥ
|
भयनिमीलिताक्षौ
bhayanimīlitākṣau
|
भयनिमीलिताक्षाः
bhayanimīlitākṣāḥ
|
Vocativo |
भयनिमीलिताक्ष
bhayanimīlitākṣa
|
भयनिमीलिताक्षौ
bhayanimīlitākṣau
|
भयनिमीलिताक्षाः
bhayanimīlitākṣāḥ
|
Acusativo |
भयनिमीलिताक्षम्
bhayanimīlitākṣam
|
भयनिमीलिताक्षौ
bhayanimīlitākṣau
|
भयनिमीलिताक्षान्
bhayanimīlitākṣān
|
Instrumental |
भयनिमीलिताक्षेण
bhayanimīlitākṣeṇa
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षैः
bhayanimīlitākṣaiḥ
|
Dativo |
भयनिमीलिताक्षाय
bhayanimīlitākṣāya
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षेभ्यः
bhayanimīlitākṣebhyaḥ
|
Ablativo |
भयनिमीलिताक्षात्
bhayanimīlitākṣāt
|
भयनिमीलिताक्षाभ्याम्
bhayanimīlitākṣābhyām
|
भयनिमीलिताक्षेभ्यः
bhayanimīlitākṣebhyaḥ
|
Genitivo |
भयनिमीलिताक्षस्य
bhayanimīlitākṣasya
|
भयनिमीलिताक्षयोः
bhayanimīlitākṣayoḥ
|
भयनिमीलिताक्षाणाम्
bhayanimīlitākṣāṇām
|
Locativo |
भयनिमीलिताक्षे
bhayanimīlitākṣe
|
भयनिमीलिताक्षयोः
bhayanimīlitākṣayoḥ
|
भयनिमीलिताक्षेषु
bhayanimīlitākṣeṣu
|