| Singular | Dual | Plural |
Nominative |
भयप्रतीकारः
bhayapratīkāraḥ
|
भयप्रतीकारौ
bhayapratīkārau
|
भयप्रतीकाराः
bhayapratīkārāḥ
|
Vocative |
भयप्रतीकार
bhayapratīkāra
|
भयप्रतीकारौ
bhayapratīkārau
|
भयप्रतीकाराः
bhayapratīkārāḥ
|
Accusative |
भयप्रतीकारम्
bhayapratīkāram
|
भयप्रतीकारौ
bhayapratīkārau
|
भयप्रतीकारान्
bhayapratīkārān
|
Instrumental |
भयप्रतीकारेण
bhayapratīkāreṇa
|
भयप्रतीकाराभ्याम्
bhayapratīkārābhyām
|
भयप्रतीकारैः
bhayapratīkāraiḥ
|
Dative |
भयप्रतीकाराय
bhayapratīkārāya
|
भयप्रतीकाराभ्याम्
bhayapratīkārābhyām
|
भयप्रतीकारेभ्यः
bhayapratīkārebhyaḥ
|
Ablative |
भयप्रतीकारात्
bhayapratīkārāt
|
भयप्रतीकाराभ्याम्
bhayapratīkārābhyām
|
भयप्रतीकारेभ्यः
bhayapratīkārebhyaḥ
|
Genitive |
भयप्रतीकारस्य
bhayapratīkārasya
|
भयप्रतीकारयोः
bhayapratīkārayoḥ
|
भयप्रतीकाराणाम्
bhayapratīkārāṇām
|
Locative |
भयप्रतीकारे
bhayapratīkāre
|
भयप्रतीकारयोः
bhayapratīkārayoḥ
|
भयप्रतीकारेषु
bhayapratīkāreṣu
|