Sanskrit tools

Sanskrit declension


Declension of भयप्रतीकार bhayapratīkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयप्रतीकारः bhayapratīkāraḥ
भयप्रतीकारौ bhayapratīkārau
भयप्रतीकाराः bhayapratīkārāḥ
Vocative भयप्रतीकार bhayapratīkāra
भयप्रतीकारौ bhayapratīkārau
भयप्रतीकाराः bhayapratīkārāḥ
Accusative भयप्रतीकारम् bhayapratīkāram
भयप्रतीकारौ bhayapratīkārau
भयप्रतीकारान् bhayapratīkārān
Instrumental भयप्रतीकारेण bhayapratīkāreṇa
भयप्रतीकाराभ्याम् bhayapratīkārābhyām
भयप्रतीकारैः bhayapratīkāraiḥ
Dative भयप्रतीकाराय bhayapratīkārāya
भयप्रतीकाराभ्याम् bhayapratīkārābhyām
भयप्रतीकारेभ्यः bhayapratīkārebhyaḥ
Ablative भयप्रतीकारात् bhayapratīkārāt
भयप्रतीकाराभ्याम् bhayapratīkārābhyām
भयप्रतीकारेभ्यः bhayapratīkārebhyaḥ
Genitive भयप्रतीकारस्य bhayapratīkārasya
भयप्रतीकारयोः bhayapratīkārayoḥ
भयप्रतीकाराणाम् bhayapratīkārāṇām
Locative भयप्रतीकारे bhayapratīkāre
भयप्रतीकारयोः bhayapratīkārayoḥ
भयप्रतीकारेषु bhayapratīkāreṣu