| Singular | Dual | Plural |
Nominativo |
भयप्रतीकारः
bhayapratīkāraḥ
|
भयप्रतीकारौ
bhayapratīkārau
|
भयप्रतीकाराः
bhayapratīkārāḥ
|
Vocativo |
भयप्रतीकार
bhayapratīkāra
|
भयप्रतीकारौ
bhayapratīkārau
|
भयप्रतीकाराः
bhayapratīkārāḥ
|
Acusativo |
भयप्रतीकारम्
bhayapratīkāram
|
भयप्रतीकारौ
bhayapratīkārau
|
भयप्रतीकारान्
bhayapratīkārān
|
Instrumental |
भयप्रतीकारेण
bhayapratīkāreṇa
|
भयप्रतीकाराभ्याम्
bhayapratīkārābhyām
|
भयप्रतीकारैः
bhayapratīkāraiḥ
|
Dativo |
भयप्रतीकाराय
bhayapratīkārāya
|
भयप्रतीकाराभ्याम्
bhayapratīkārābhyām
|
भयप्रतीकारेभ्यः
bhayapratīkārebhyaḥ
|
Ablativo |
भयप्रतीकारात्
bhayapratīkārāt
|
भयप्रतीकाराभ्याम्
bhayapratīkārābhyām
|
भयप्रतीकारेभ्यः
bhayapratīkārebhyaḥ
|
Genitivo |
भयप्रतीकारस्य
bhayapratīkārasya
|
भयप्रतीकारयोः
bhayapratīkārayoḥ
|
भयप्रतीकाराणाम्
bhayapratīkārāṇām
|
Locativo |
भयप्रतीकारे
bhayapratīkāre
|
भयप्रतीकारयोः
bhayapratīkārayoḥ
|
भयप्रतीकारेषु
bhayapratīkāreṣu
|