Singular | Dual | Plural | |
Nominative |
भयप्रदायि
bhayapradāyi |
भयप्रदायिनी
bhayapradāyinī |
भयप्रदायीनि
bhayapradāyīni |
Vocative |
भयप्रदायि
bhayapradāyi भयप्रदायिन् bhayapradāyin |
भयप्रदायिनी
bhayapradāyinī |
भयप्रदायीनि
bhayapradāyīni |
Accusative |
भयप्रदायि
bhayapradāyi |
भयप्रदायिनी
bhayapradāyinī |
भयप्रदायीनि
bhayapradāyīni |
Instrumental |
भयप्रदायिना
bhayapradāyinā |
भयप्रदायिभ्याम्
bhayapradāyibhyām |
भयप्रदायिभिः
bhayapradāyibhiḥ |
Dative |
भयप्रदायिने
bhayapradāyine |
भयप्रदायिभ्याम्
bhayapradāyibhyām |
भयप्रदायिभ्यः
bhayapradāyibhyaḥ |
Ablative |
भयप्रदायिनः
bhayapradāyinaḥ |
भयप्रदायिभ्याम्
bhayapradāyibhyām |
भयप्रदायिभ्यः
bhayapradāyibhyaḥ |
Genitive |
भयप्रदायिनः
bhayapradāyinaḥ |
भयप्रदायिनोः
bhayapradāyinoḥ |
भयप्रदायिनाम्
bhayapradāyinām |
Locative |
भयप्रदायिनि
bhayapradāyini |
भयप्रदायिनोः
bhayapradāyinoḥ |
भयप्रदायिषु
bhayapradāyiṣu |