Singular | Dual | Plural | |
Nominativo |
भयप्रदायि
bhayapradāyi |
भयप्रदायिनी
bhayapradāyinī |
भयप्रदायीनि
bhayapradāyīni |
Vocativo |
भयप्रदायि
bhayapradāyi भयप्रदायिन् bhayapradāyin |
भयप्रदायिनी
bhayapradāyinī |
भयप्रदायीनि
bhayapradāyīni |
Acusativo |
भयप्रदायि
bhayapradāyi |
भयप्रदायिनी
bhayapradāyinī |
भयप्रदायीनि
bhayapradāyīni |
Instrumental |
भयप्रदायिना
bhayapradāyinā |
भयप्रदायिभ्याम्
bhayapradāyibhyām |
भयप्रदायिभिः
bhayapradāyibhiḥ |
Dativo |
भयप्रदायिने
bhayapradāyine |
भयप्रदायिभ्याम्
bhayapradāyibhyām |
भयप्रदायिभ्यः
bhayapradāyibhyaḥ |
Ablativo |
भयप्रदायिनः
bhayapradāyinaḥ |
भयप्रदायिभ्याम्
bhayapradāyibhyām |
भयप्रदायिभ्यः
bhayapradāyibhyaḥ |
Genitivo |
भयप्रदायिनः
bhayapradāyinaḥ |
भयप्रदायिनोः
bhayapradāyinoḥ |
भयप्रदायिनाम्
bhayapradāyinām |
Locativo |
भयप्रदायिनि
bhayapradāyini |
भयप्रदायिनोः
bhayapradāyinoḥ |
भयप्रदायिषु
bhayapradāyiṣu |