Sanskrit tools

Sanskrit declension


Declension of भयब्राह्मण bhayabrāhmaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयब्राह्मणः bhayabrāhmaṇaḥ
भयब्राह्मणौ bhayabrāhmaṇau
भयब्राह्मणाः bhayabrāhmaṇāḥ
Vocative भयब्राह्मण bhayabrāhmaṇa
भयब्राह्मणौ bhayabrāhmaṇau
भयब्राह्मणाः bhayabrāhmaṇāḥ
Accusative भयब्राह्मणम् bhayabrāhmaṇam
भयब्राह्मणौ bhayabrāhmaṇau
भयब्राह्मणान् bhayabrāhmaṇān
Instrumental भयब्राह्मणेन bhayabrāhmaṇena
भयब्राह्मणाभ्याम् bhayabrāhmaṇābhyām
भयब्राह्मणैः bhayabrāhmaṇaiḥ
Dative भयब्राह्मणाय bhayabrāhmaṇāya
भयब्राह्मणाभ्याम् bhayabrāhmaṇābhyām
भयब्राह्मणेभ्यः bhayabrāhmaṇebhyaḥ
Ablative भयब्राह्मणात् bhayabrāhmaṇāt
भयब्राह्मणाभ्याम् bhayabrāhmaṇābhyām
भयब्राह्मणेभ्यः bhayabrāhmaṇebhyaḥ
Genitive भयब्राह्मणस्य bhayabrāhmaṇasya
भयब्राह्मणयोः bhayabrāhmaṇayoḥ
भयब्राह्मणानाम् bhayabrāhmaṇānām
Locative भयब्राह्मणे bhayabrāhmaṇe
भयब्राह्मणयोः bhayabrāhmaṇayoḥ
भयब्राह्मणेषु bhayabrāhmaṇeṣu