| Singular | Dual | Plural |
Nominativo |
भयब्राह्मणः
bhayabrāhmaṇaḥ
|
भयब्राह्मणौ
bhayabrāhmaṇau
|
भयब्राह्मणाः
bhayabrāhmaṇāḥ
|
Vocativo |
भयब्राह्मण
bhayabrāhmaṇa
|
भयब्राह्मणौ
bhayabrāhmaṇau
|
भयब्राह्मणाः
bhayabrāhmaṇāḥ
|
Acusativo |
भयब्राह्मणम्
bhayabrāhmaṇam
|
भयब्राह्मणौ
bhayabrāhmaṇau
|
भयब्राह्मणान्
bhayabrāhmaṇān
|
Instrumental |
भयब्राह्मणेन
bhayabrāhmaṇena
|
भयब्राह्मणाभ्याम्
bhayabrāhmaṇābhyām
|
भयब्राह्मणैः
bhayabrāhmaṇaiḥ
|
Dativo |
भयब्राह्मणाय
bhayabrāhmaṇāya
|
भयब्राह्मणाभ्याम्
bhayabrāhmaṇābhyām
|
भयब्राह्मणेभ्यः
bhayabrāhmaṇebhyaḥ
|
Ablativo |
भयब्राह्मणात्
bhayabrāhmaṇāt
|
भयब्राह्मणाभ्याम्
bhayabrāhmaṇābhyām
|
भयब्राह्मणेभ्यः
bhayabrāhmaṇebhyaḥ
|
Genitivo |
भयब्राह्मणस्य
bhayabrāhmaṇasya
|
भयब्राह्मणयोः
bhayabrāhmaṇayoḥ
|
भयब्राह्मणानाम्
bhayabrāhmaṇānām
|
Locativo |
भयब्राह्मणे
bhayabrāhmaṇe
|
भयब्राह्मणयोः
bhayabrāhmaṇayoḥ
|
भयब्राह्मणेषु
bhayabrāhmaṇeṣu
|