| Singular | Dual | Plural |
Nominative |
भयभञ्जनः
bhayabhañjanaḥ
|
भयभञ्जनौ
bhayabhañjanau
|
भयभञ्जनाः
bhayabhañjanāḥ
|
Vocative |
भयभञ्जन
bhayabhañjana
|
भयभञ्जनौ
bhayabhañjanau
|
भयभञ्जनाः
bhayabhañjanāḥ
|
Accusative |
भयभञ्जनम्
bhayabhañjanam
|
भयभञ्जनौ
bhayabhañjanau
|
भयभञ्जनान्
bhayabhañjanān
|
Instrumental |
भयभञ्जनेन
bhayabhañjanena
|
भयभञ्जनाभ्याम्
bhayabhañjanābhyām
|
भयभञ्जनैः
bhayabhañjanaiḥ
|
Dative |
भयभञ्जनाय
bhayabhañjanāya
|
भयभञ्जनाभ्याम्
bhayabhañjanābhyām
|
भयभञ्जनेभ्यः
bhayabhañjanebhyaḥ
|
Ablative |
भयभञ्जनात्
bhayabhañjanāt
|
भयभञ्जनाभ्याम्
bhayabhañjanābhyām
|
भयभञ्जनेभ्यः
bhayabhañjanebhyaḥ
|
Genitive |
भयभञ्जनस्य
bhayabhañjanasya
|
भयभञ्जनयोः
bhayabhañjanayoḥ
|
भयभञ्जनानाम्
bhayabhañjanānām
|
Locative |
भयभञ्जने
bhayabhañjane
|
भयभञ्जनयोः
bhayabhañjanayoḥ
|
भयभञ्जनेषु
bhayabhañjaneṣu
|