Sanskrit tools

Sanskrit declension


Declension of भयभञ्जन bhayabhañjana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयभञ्जनः bhayabhañjanaḥ
भयभञ्जनौ bhayabhañjanau
भयभञ्जनाः bhayabhañjanāḥ
Vocative भयभञ्जन bhayabhañjana
भयभञ्जनौ bhayabhañjanau
भयभञ्जनाः bhayabhañjanāḥ
Accusative भयभञ्जनम् bhayabhañjanam
भयभञ्जनौ bhayabhañjanau
भयभञ्जनान् bhayabhañjanān
Instrumental भयभञ्जनेन bhayabhañjanena
भयभञ्जनाभ्याम् bhayabhañjanābhyām
भयभञ्जनैः bhayabhañjanaiḥ
Dative भयभञ्जनाय bhayabhañjanāya
भयभञ्जनाभ्याम् bhayabhañjanābhyām
भयभञ्जनेभ्यः bhayabhañjanebhyaḥ
Ablative भयभञ्जनात् bhayabhañjanāt
भयभञ्जनाभ्याम् bhayabhañjanābhyām
भयभञ्जनेभ्यः bhayabhañjanebhyaḥ
Genitive भयभञ्जनस्य bhayabhañjanasya
भयभञ्जनयोः bhayabhañjanayoḥ
भयभञ्जनानाम् bhayabhañjanānām
Locative भयभञ्जने bhayabhañjane
भयभञ्जनयोः bhayabhañjanayoḥ
भयभञ्जनेषु bhayabhañjaneṣu