| Singular | Dual | Plural |
Nominativo |
भयभञ्जनः
bhayabhañjanaḥ
|
भयभञ्जनौ
bhayabhañjanau
|
भयभञ्जनाः
bhayabhañjanāḥ
|
Vocativo |
भयभञ्जन
bhayabhañjana
|
भयभञ्जनौ
bhayabhañjanau
|
भयभञ्जनाः
bhayabhañjanāḥ
|
Acusativo |
भयभञ्जनम्
bhayabhañjanam
|
भयभञ्जनौ
bhayabhañjanau
|
भयभञ्जनान्
bhayabhañjanān
|
Instrumental |
भयभञ्जनेन
bhayabhañjanena
|
भयभञ्जनाभ्याम्
bhayabhañjanābhyām
|
भयभञ्जनैः
bhayabhañjanaiḥ
|
Dativo |
भयभञ्जनाय
bhayabhañjanāya
|
भयभञ्जनाभ्याम्
bhayabhañjanābhyām
|
भयभञ्जनेभ्यः
bhayabhañjanebhyaḥ
|
Ablativo |
भयभञ्जनात्
bhayabhañjanāt
|
भयभञ्जनाभ्याम्
bhayabhañjanābhyām
|
भयभञ्जनेभ्यः
bhayabhañjanebhyaḥ
|
Genitivo |
भयभञ्जनस्य
bhayabhañjanasya
|
भयभञ्जनयोः
bhayabhañjanayoḥ
|
भयभञ्जनानाम्
bhayabhañjanānām
|
Locativo |
भयभञ्जने
bhayabhañjane
|
भयभञ्जनयोः
bhayabhañjanayoḥ
|
भयभञ्जनेषु
bhayabhañjaneṣu
|