Sanskrit tools

Sanskrit declension


Declension of भयभ्रष्टा bhayabhraṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयभ्रष्टा bhayabhraṣṭā
भयभ्रष्टे bhayabhraṣṭe
भयभ्रष्टाः bhayabhraṣṭāḥ
Vocative भयभ्रष्टे bhayabhraṣṭe
भयभ्रष्टे bhayabhraṣṭe
भयभ्रष्टाः bhayabhraṣṭāḥ
Accusative भयभ्रष्टाम् bhayabhraṣṭām
भयभ्रष्टे bhayabhraṣṭe
भयभ्रष्टाः bhayabhraṣṭāḥ
Instrumental भयभ्रष्टया bhayabhraṣṭayā
भयभ्रष्टाभ्याम् bhayabhraṣṭābhyām
भयभ्रष्टाभिः bhayabhraṣṭābhiḥ
Dative भयभ्रष्टायै bhayabhraṣṭāyai
भयभ्रष्टाभ्याम् bhayabhraṣṭābhyām
भयभ्रष्टाभ्यः bhayabhraṣṭābhyaḥ
Ablative भयभ्रष्टायाः bhayabhraṣṭāyāḥ
भयभ्रष्टाभ्याम् bhayabhraṣṭābhyām
भयभ्रष्टाभ्यः bhayabhraṣṭābhyaḥ
Genitive भयभ्रष्टायाः bhayabhraṣṭāyāḥ
भयभ्रष्टयोः bhayabhraṣṭayoḥ
भयभ्रष्टानाम् bhayabhraṣṭānām
Locative भयभ्रष्टायाम् bhayabhraṣṭāyām
भयभ्रष्टयोः bhayabhraṣṭayoḥ
भयभ्रष्टासु bhayabhraṣṭāsu