| Singular | Dual | Plural |
Nominativo |
भयभ्रष्टा
bhayabhraṣṭā
|
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टाः
bhayabhraṣṭāḥ
|
Vocativo |
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टाः
bhayabhraṣṭāḥ
|
Acusativo |
भयभ्रष्टाम्
bhayabhraṣṭām
|
भयभ्रष्टे
bhayabhraṣṭe
|
भयभ्रष्टाः
bhayabhraṣṭāḥ
|
Instrumental |
भयभ्रष्टया
bhayabhraṣṭayā
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टाभिः
bhayabhraṣṭābhiḥ
|
Dativo |
भयभ्रष्टायै
bhayabhraṣṭāyai
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टाभ्यः
bhayabhraṣṭābhyaḥ
|
Ablativo |
भयभ्रष्टायाः
bhayabhraṣṭāyāḥ
|
भयभ्रष्टाभ्याम्
bhayabhraṣṭābhyām
|
भयभ्रष्टाभ्यः
bhayabhraṣṭābhyaḥ
|
Genitivo |
भयभ्रष्टायाः
bhayabhraṣṭāyāḥ
|
भयभ्रष्टयोः
bhayabhraṣṭayoḥ
|
भयभ्रष्टानाम्
bhayabhraṣṭānām
|
Locativo |
भयभ्रष्टायाम्
bhayabhraṣṭāyām
|
भयभ्रष्टयोः
bhayabhraṣṭayoḥ
|
भयभ्रष्टासु
bhayabhraṣṭāsu
|