Sanskrit tools

Sanskrit declension


Declension of भयविप्लुत bhayavipluta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयविप्लुतः bhayaviplutaḥ
भयविप्लुतौ bhayaviplutau
भयविप्लुताः bhayaviplutāḥ
Vocative भयविप्लुत bhayavipluta
भयविप्लुतौ bhayaviplutau
भयविप्लुताः bhayaviplutāḥ
Accusative भयविप्लुतम् bhayaviplutam
भयविप्लुतौ bhayaviplutau
भयविप्लुतान् bhayaviplutān
Instrumental भयविप्लुतेन bhayaviplutena
भयविप्लुताभ्याम् bhayaviplutābhyām
भयविप्लुतैः bhayaviplutaiḥ
Dative भयविप्लुताय bhayaviplutāya
भयविप्लुताभ्याम् bhayaviplutābhyām
भयविप्लुतेभ्यः bhayaviplutebhyaḥ
Ablative भयविप्लुतात् bhayaviplutāt
भयविप्लुताभ्याम् bhayaviplutābhyām
भयविप्लुतेभ्यः bhayaviplutebhyaḥ
Genitive भयविप्लुतस्य bhayaviplutasya
भयविप्लुतयोः bhayaviplutayoḥ
भयविप्लुतानाम् bhayaviplutānām
Locative भयविप्लुते bhayaviplute
भयविप्लुतयोः bhayaviplutayoḥ
भयविप्लुतेषु bhayavipluteṣu