| Singular | Dual | Plural |
Nominativo |
भयविप्लुतः
bhayaviplutaḥ
|
भयविप्लुतौ
bhayaviplutau
|
भयविप्लुताः
bhayaviplutāḥ
|
Vocativo |
भयविप्लुत
bhayavipluta
|
भयविप्लुतौ
bhayaviplutau
|
भयविप्लुताः
bhayaviplutāḥ
|
Acusativo |
भयविप्लुतम्
bhayaviplutam
|
भयविप्लुतौ
bhayaviplutau
|
भयविप्लुतान्
bhayaviplutān
|
Instrumental |
भयविप्लुतेन
bhayaviplutena
|
भयविप्लुताभ्याम्
bhayaviplutābhyām
|
भयविप्लुतैः
bhayaviplutaiḥ
|
Dativo |
भयविप्लुताय
bhayaviplutāya
|
भयविप्लुताभ्याम्
bhayaviplutābhyām
|
भयविप्लुतेभ्यः
bhayaviplutebhyaḥ
|
Ablativo |
भयविप्लुतात्
bhayaviplutāt
|
भयविप्लुताभ्याम्
bhayaviplutābhyām
|
भयविप्लुतेभ्यः
bhayaviplutebhyaḥ
|
Genitivo |
भयविप्लुतस्य
bhayaviplutasya
|
भयविप्लुतयोः
bhayaviplutayoḥ
|
भयविप्लुतानाम्
bhayaviplutānām
|
Locativo |
भयविप्लुते
bhayaviplute
|
भयविप्लुतयोः
bhayaviplutayoḥ
|
भयविप्लुतेषु
bhayavipluteṣu
|