Sanskrit tools

Sanskrit declension


Declension of भयविप्लुता bhayaviplutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयविप्लुता bhayaviplutā
भयविप्लुते bhayaviplute
भयविप्लुताः bhayaviplutāḥ
Vocative भयविप्लुते bhayaviplute
भयविप्लुते bhayaviplute
भयविप्लुताः bhayaviplutāḥ
Accusative भयविप्लुताम् bhayaviplutām
भयविप्लुते bhayaviplute
भयविप्लुताः bhayaviplutāḥ
Instrumental भयविप्लुतया bhayaviplutayā
भयविप्लुताभ्याम् bhayaviplutābhyām
भयविप्लुताभिः bhayaviplutābhiḥ
Dative भयविप्लुतायै bhayaviplutāyai
भयविप्लुताभ्याम् bhayaviplutābhyām
भयविप्लुताभ्यः bhayaviplutābhyaḥ
Ablative भयविप्लुतायाः bhayaviplutāyāḥ
भयविप्लुताभ्याम् bhayaviplutābhyām
भयविप्लुताभ्यः bhayaviplutābhyaḥ
Genitive भयविप्लुतायाः bhayaviplutāyāḥ
भयविप्लुतयोः bhayaviplutayoḥ
भयविप्लुतानाम् bhayaviplutānām
Locative भयविप्लुतायाम् bhayaviplutāyām
भयविप्लुतयोः bhayaviplutayoḥ
भयविप्लुतासु bhayaviplutāsu