| Singular | Dual | Plural |
Nominativo |
भयविप्लुता
bhayaviplutā
|
भयविप्लुते
bhayaviplute
|
भयविप्लुताः
bhayaviplutāḥ
|
Vocativo |
भयविप्लुते
bhayaviplute
|
भयविप्लुते
bhayaviplute
|
भयविप्लुताः
bhayaviplutāḥ
|
Acusativo |
भयविप्लुताम्
bhayaviplutām
|
भयविप्लुते
bhayaviplute
|
भयविप्लुताः
bhayaviplutāḥ
|
Instrumental |
भयविप्लुतया
bhayaviplutayā
|
भयविप्लुताभ्याम्
bhayaviplutābhyām
|
भयविप्लुताभिः
bhayaviplutābhiḥ
|
Dativo |
भयविप्लुतायै
bhayaviplutāyai
|
भयविप्लुताभ्याम्
bhayaviplutābhyām
|
भयविप्लुताभ्यः
bhayaviplutābhyaḥ
|
Ablativo |
भयविप्लुतायाः
bhayaviplutāyāḥ
|
भयविप्लुताभ्याम्
bhayaviplutābhyām
|
भयविप्लुताभ्यः
bhayaviplutābhyaḥ
|
Genitivo |
भयविप्लुतायाः
bhayaviplutāyāḥ
|
भयविप्लुतयोः
bhayaviplutayoḥ
|
भयविप्लुतानाम्
bhayaviplutānām
|
Locativo |
भयविप्लुतायाम्
bhayaviplutāyām
|
भयविप्लुतयोः
bhayaviplutayoḥ
|
भयविप्लुतासु
bhayaviplutāsu
|