Sanskrit tools

Sanskrit declension


Declension of भयविह्वल bhayavihvala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयविह्वलः bhayavihvalaḥ
भयविह्वलौ bhayavihvalau
भयविह्वलाः bhayavihvalāḥ
Vocative भयविह्वल bhayavihvala
भयविह्वलौ bhayavihvalau
भयविह्वलाः bhayavihvalāḥ
Accusative भयविह्वलम् bhayavihvalam
भयविह्वलौ bhayavihvalau
भयविह्वलान् bhayavihvalān
Instrumental भयविह्वलेन bhayavihvalena
भयविह्वलाभ्याम् bhayavihvalābhyām
भयविह्वलैः bhayavihvalaiḥ
Dative भयविह्वलाय bhayavihvalāya
भयविह्वलाभ्याम् bhayavihvalābhyām
भयविह्वलेभ्यः bhayavihvalebhyaḥ
Ablative भयविह्वलात् bhayavihvalāt
भयविह्वलाभ्याम् bhayavihvalābhyām
भयविह्वलेभ्यः bhayavihvalebhyaḥ
Genitive भयविह्वलस्य bhayavihvalasya
भयविह्वलयोः bhayavihvalayoḥ
भयविह्वलानाम् bhayavihvalānām
Locative भयविह्वले bhayavihvale
भयविह्वलयोः bhayavihvalayoḥ
भयविह्वलेषु bhayavihvaleṣu