| Singular | Dual | Plural |
Nominativo |
भयविह्वलः
bhayavihvalaḥ
|
भयविह्वलौ
bhayavihvalau
|
भयविह्वलाः
bhayavihvalāḥ
|
Vocativo |
भयविह्वल
bhayavihvala
|
भयविह्वलौ
bhayavihvalau
|
भयविह्वलाः
bhayavihvalāḥ
|
Acusativo |
भयविह्वलम्
bhayavihvalam
|
भयविह्वलौ
bhayavihvalau
|
भयविह्वलान्
bhayavihvalān
|
Instrumental |
भयविह्वलेन
bhayavihvalena
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलैः
bhayavihvalaiḥ
|
Dativo |
भयविह्वलाय
bhayavihvalāya
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलेभ्यः
bhayavihvalebhyaḥ
|
Ablativo |
भयविह्वलात्
bhayavihvalāt
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलेभ्यः
bhayavihvalebhyaḥ
|
Genitivo |
भयविह्वलस्य
bhayavihvalasya
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलानाम्
bhayavihvalānām
|
Locativo |
भयविह्वले
bhayavihvale
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलेषु
bhayavihvaleṣu
|