| Singular | Dual | Plural |
Nominative |
भयविह्वला
bhayavihvalā
|
भयविह्वले
bhayavihvale
|
भयविह्वलाः
bhayavihvalāḥ
|
Vocative |
भयविह्वले
bhayavihvale
|
भयविह्वले
bhayavihvale
|
भयविह्वलाः
bhayavihvalāḥ
|
Accusative |
भयविह्वलाम्
bhayavihvalām
|
भयविह्वले
bhayavihvale
|
भयविह्वलाः
bhayavihvalāḥ
|
Instrumental |
भयविह्वलया
bhayavihvalayā
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलाभिः
bhayavihvalābhiḥ
|
Dative |
भयविह्वलायै
bhayavihvalāyai
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलाभ्यः
bhayavihvalābhyaḥ
|
Ablative |
भयविह्वलायाः
bhayavihvalāyāḥ
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलाभ्यः
bhayavihvalābhyaḥ
|
Genitive |
भयविह्वलायाः
bhayavihvalāyāḥ
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलानाम्
bhayavihvalānām
|
Locative |
भयविह्वलायाम्
bhayavihvalāyām
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलासु
bhayavihvalāsu
|