| Singular | Dual | Plural |
Nominativo |
भयविह्वला
bhayavihvalā
|
भयविह्वले
bhayavihvale
|
भयविह्वलाः
bhayavihvalāḥ
|
Vocativo |
भयविह्वले
bhayavihvale
|
भयविह्वले
bhayavihvale
|
भयविह्वलाः
bhayavihvalāḥ
|
Acusativo |
भयविह्वलाम्
bhayavihvalām
|
भयविह्वले
bhayavihvale
|
भयविह्वलाः
bhayavihvalāḥ
|
Instrumental |
भयविह्वलया
bhayavihvalayā
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलाभिः
bhayavihvalābhiḥ
|
Dativo |
भयविह्वलायै
bhayavihvalāyai
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलाभ्यः
bhayavihvalābhyaḥ
|
Ablativo |
भयविह्वलायाः
bhayavihvalāyāḥ
|
भयविह्वलाभ्याम्
bhayavihvalābhyām
|
भयविह्वलाभ्यः
bhayavihvalābhyaḥ
|
Genitivo |
भयविह्वलायाः
bhayavihvalāyāḥ
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलानाम्
bhayavihvalānām
|
Locativo |
भयविह्वलायाम्
bhayavihvalāyām
|
भयविह्वलयोः
bhayavihvalayoḥ
|
भयविह्वलासु
bhayavihvalāsu
|