Sanskrit tools

Sanskrit declension


Declension of भयशीला bhayaśīlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयशीला bhayaśīlā
भयशीले bhayaśīle
भयशीलाः bhayaśīlāḥ
Vocative भयशीले bhayaśīle
भयशीले bhayaśīle
भयशीलाः bhayaśīlāḥ
Accusative भयशीलाम् bhayaśīlām
भयशीले bhayaśīle
भयशीलाः bhayaśīlāḥ
Instrumental भयशीलया bhayaśīlayā
भयशीलाभ्याम् bhayaśīlābhyām
भयशीलाभिः bhayaśīlābhiḥ
Dative भयशीलायै bhayaśīlāyai
भयशीलाभ्याम् bhayaśīlābhyām
भयशीलाभ्यः bhayaśīlābhyaḥ
Ablative भयशीलायाः bhayaśīlāyāḥ
भयशीलाभ्याम् bhayaśīlābhyām
भयशीलाभ्यः bhayaśīlābhyaḥ
Genitive भयशीलायाः bhayaśīlāyāḥ
भयशीलयोः bhayaśīlayoḥ
भयशीलानाम् bhayaśīlānām
Locative भयशीलायाम् bhayaśīlāyām
भयशीलयोः bhayaśīlayoḥ
भयशीलासु bhayaśīlāsu