Singular | Dual | Plural | |
Nominativo |
भयशीला
bhayaśīlā |
भयशीले
bhayaśīle |
भयशीलाः
bhayaśīlāḥ |
Vocativo |
भयशीले
bhayaśīle |
भयशीले
bhayaśīle |
भयशीलाः
bhayaśīlāḥ |
Acusativo |
भयशीलाम्
bhayaśīlām |
भयशीले
bhayaśīle |
भयशीलाः
bhayaśīlāḥ |
Instrumental |
भयशीलया
bhayaśīlayā |
भयशीलाभ्याम्
bhayaśīlābhyām |
भयशीलाभिः
bhayaśīlābhiḥ |
Dativo |
भयशीलायै
bhayaśīlāyai |
भयशीलाभ्याम्
bhayaśīlābhyām |
भयशीलाभ्यः
bhayaśīlābhyaḥ |
Ablativo |
भयशीलायाः
bhayaśīlāyāḥ |
भयशीलाभ्याम्
bhayaśīlābhyām |
भयशीलाभ्यः
bhayaśīlābhyaḥ |
Genitivo |
भयशीलायाः
bhayaśīlāyāḥ |
भयशीलयोः
bhayaśīlayoḥ |
भयशीलानाम्
bhayaśīlānām |
Locativo |
भयशीलायाम्
bhayaśīlāyām |
भयशीलयोः
bhayaśīlayoḥ |
भयशीलासु
bhayaśīlāsu |