Sanskrit tools

Sanskrit declension


Declension of भयशोकसमाविष्टा bhayaśokasamāviṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयशोकसमाविष्टा bhayaśokasamāviṣṭā
भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टाः bhayaśokasamāviṣṭāḥ
Vocative भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टाः bhayaśokasamāviṣṭāḥ
Accusative भयशोकसमाविष्टाम् bhayaśokasamāviṣṭām
भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टाः bhayaśokasamāviṣṭāḥ
Instrumental भयशोकसमाविष्टया bhayaśokasamāviṣṭayā
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टाभिः bhayaśokasamāviṣṭābhiḥ
Dative भयशोकसमाविष्टायै bhayaśokasamāviṣṭāyai
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टाभ्यः bhayaśokasamāviṣṭābhyaḥ
Ablative भयशोकसमाविष्टायाः bhayaśokasamāviṣṭāyāḥ
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टाभ्यः bhayaśokasamāviṣṭābhyaḥ
Genitive भयशोकसमाविष्टायाः bhayaśokasamāviṣṭāyāḥ
भयशोकसमाविष्टयोः bhayaśokasamāviṣṭayoḥ
भयशोकसमाविष्टानाम् bhayaśokasamāviṣṭānām
Locative भयशोकसमाविष्टायाम् bhayaśokasamāviṣṭāyām
भयशोकसमाविष्टयोः bhayaśokasamāviṣṭayoḥ
भयशोकसमाविष्टासु bhayaśokasamāviṣṭāsu