| Singular | Dual | Plural |
Nominativo |
भयशोकसमाविष्टा
bhayaśokasamāviṣṭā
|
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टाः
bhayaśokasamāviṣṭāḥ
|
Vocativo |
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टाः
bhayaśokasamāviṣṭāḥ
|
Acusativo |
भयशोकसमाविष्टाम्
bhayaśokasamāviṣṭām
|
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टाः
bhayaśokasamāviṣṭāḥ
|
Instrumental |
भयशोकसमाविष्टया
bhayaśokasamāviṣṭayā
|
भयशोकसमाविष्टाभ्याम्
bhayaśokasamāviṣṭābhyām
|
भयशोकसमाविष्टाभिः
bhayaśokasamāviṣṭābhiḥ
|
Dativo |
भयशोकसमाविष्टायै
bhayaśokasamāviṣṭāyai
|
भयशोकसमाविष्टाभ्याम्
bhayaśokasamāviṣṭābhyām
|
भयशोकसमाविष्टाभ्यः
bhayaśokasamāviṣṭābhyaḥ
|
Ablativo |
भयशोकसमाविष्टायाः
bhayaśokasamāviṣṭāyāḥ
|
भयशोकसमाविष्टाभ्याम्
bhayaśokasamāviṣṭābhyām
|
भयशोकसमाविष्टाभ्यः
bhayaśokasamāviṣṭābhyaḥ
|
Genitivo |
भयशोकसमाविष्टायाः
bhayaśokasamāviṣṭāyāḥ
|
भयशोकसमाविष्टयोः
bhayaśokasamāviṣṭayoḥ
|
भयशोकसमाविष्टानाम्
bhayaśokasamāviṣṭānām
|
Locativo |
भयशोकसमाविष्टायाम्
bhayaśokasamāviṣṭāyām
|
भयशोकसमाविष्टयोः
bhayaśokasamāviṣṭayoḥ
|
भयशोकसमाविष्टासु
bhayaśokasamāviṣṭāsu
|